बगीचा
उद्यान
Garden


उद्यानं सुन्दरं स्थानम् अस्ति ।

उद्याने गुलाब, मैरीगोल्ड, मोगरा, रात्रिराज्ञी इत्यादीनि पुष्पाणि वनस्पतयः सन्ति।

उद्याने जनाः हरिततृणेषु उपविश्य कथयन्ति। बालकाः क्रीडन्ति। उद्यानस्य बहिः भोजनं पेयं च उपलभ्यते । केचन छात्राः उद्याने पठन्ति, केचन जनाः उद्याने भ्रमणं कुर्वन्ति।

उद्यानस्य हरितत्वं दृष्ट्वा हृदयं सुखी भवति। उद्यानस्य वायुतले ताजगी अस्ति। एषः वायुः अस्माकं शरीरं मनः च स्वस्थं करोति।

उद्यानं नगरस्य शोभा अस्ति।