चिकित्सक 
वैद्यः 
Doctor


सोहन पारेख महोदयः अस्माकं परिवारवैद्यः अस्ति। अस्माकं गृहस्य समीपे एव तस्य औषधालयः अस्ति।

डॉ. पारेखस्य औषधालयः प्रातः दशवादनात् अपराह्णे एकवादनपर्यन्तं सायं षड्वादनात् सायं नववादनपर्यन्तं च उद्घाटितः भवति। डॉक्टर साहब लोगों के विभिन्न प्रकार के रोगों का उपचार करते हैं। जनाः स्वस्य औषधात् तत्क्षणं उपशमः प्राप्नुवन्ति। अस्माकं गृहे यदि कश्चित् रोगी भवति तर्हि वयं तस्य औषधं सेवयामः।

डॉ. पारेख स्वभावतः अतीव हर्षितः अस्ति। तस्य वचनेन रोगी व्याधिर्र्धं स्पृशति । सः निर्धनानाम् असहायानाञ्च रोगिणां विशेषतया पालनं करोति। वर्षे एकवारं सः कस्मिंश्चित् ग्रामे गत्वा एकं शिबिरं आयोजयति यत्र सः रोगिणां निःशुल्कचिकित्सां करोति।

रोगी तथा परितः जनाः डॉ. अहं डॉ. साहेबं 'डॉक्टर चाचा' इति वदामि। यदा अहं वृद्धः भविष्यामि तदा अहं Doctor Uncle इव वैद्यः भवितुम् इच्छामि।