मैं क्या बनूँगा? 

अहं किं भविष्यामि

Mein Kya Banunga?


एकदा मम माता मां पृष्टवती यत् त्वं वर्धमानः किं भविष्यसि ? अहं तत्क्षणमेव उत्तरितवान् यत् अहं वैद्यः भविष्यामि इति।

वास्तवम् अहं वैद्यः भवितुम् इच्छामि। वैद्यः रोगिणां चिकित्सां करोति। जनाः तस्य समीपं रुदन्तः आगच्छन्ति, हसन्तः पुनः आगच्छन्ति च।

अहं वैद्यः भूत्वा रोगीनां चिकित्सां करिष्यामि। अहं दीनानां बहु सेवां करिष्यामि।

सत्यं, अहं यदि वैद्यः भवेयम् तर्हि अहं बहु प्रसन्नः भविष्यामि।