चाचा नेहरू
Chacha Nehru


चाचा नेहरू अस्माकं देशस्य महान् नेता आसीत् ।

चाचा नेहरू का नाम जवाहरलाल था। इनका जन्म 14 नवम्बर, 1889 को इलाहाबाद में हुआ। तस्य पितुः नाम मोतीलाल नेहरू, मातुः नाम स्वरूपप्राणी आसीत् ।

नेहरूस्य शिक्षा इङ्ग्लैण्डदेशे एव अभवत् । वर्धमानः सः महात्मागान्ध्याः अनुयायी भूत्वा स्वातन्त्र्यसङ्घर्षे कूर्दितवान् । यदा भारतं स्वतन्त्रम् अभवत् तदा सः भारतस्य प्रथमः प्रधानमन्त्री अभवत् । तस्य नेतृत्वे भारतेन महती प्रगतिः कृता । १९६४ तमे वर्षे मेमासस्य २७ दिनाङ्के तस्य मृत्युः अभवत् ।

नेहरूजी बालकान् बहु प्रेम्णा पश्यति स्म, अतः तस्य जन्मदिवसः 'बालदिवसः' इति आचर्यते ।