सावित्रीबाई फुले
Savitribai Phule


जोतिबा फुले एकः सः महान् समाजसुधारकः आसीत् । सावित्रीबाई फुले तस्य पत्नी आसीत् ।

सावित्रीबाई फुले का जन्म ३ जनवरी १८३१ को हुआ। बाल्यकालादेव सा अतीव साहसी बुद्धिमान् च आसीत् ।

जोतिबा पुणेनगरे बालिकानां कृते एकं विद्यालयं उद्घाटितवती। सावित्रीबाई तस्मिन् अध्यापनकार्यं करोति स्म । केचन जनाः बालिकानां शिक्षणस्य विरोधं कुर्वन्ति स्म । प्रारम्भे एते जनाः सावित्रीबाईम् उत्पीडयन्ति स्म । परन्तु पश्चात् सर्वे तस्य आदरं कर्तुं आरब्धवन्तः ।

सावित्रीबाई फुले इत्यस्य मृत्युः १० मार्च १८९७ तमे वर्षे अभवत् ।

सत्यमेव सा महान् समाजसेविका आसीत् ।