15 अगस्त (स्वतंत्रता-दिवस) 
15 August - Independence Day


पूर्वं आङ्ग्लाः अस्माकं देशे शासनं कुर्वन्ति स्म । अस्माकं देशः शतशः वर्षाणि यावत् आङ्ग्लानां दासः आसीत् । १९४७ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के अस्माकं देशः आङ्ग्लानां दासत्वात् मुक्तिं प्राप्तवान् । अत एव वयं प्रतिवर्षं अगस्तमासस्य १५ दिनाङ्के स्वातन्त्र्यदिवसम् आचरामः।

१५ अगस्त दिनाङ्कः अवकाशः अस्ति। प्रभाते त्रिवर्णध्वजं विविधस्थानेषु उत्थाप्यते । जनाः ध्वजं उत्थापयन्ति, राष्ट्रगीतं च गायन्ति।

अस्मिन् दिने विद्यालयेषु महाविद्यालयेषु च अनेके कार्यक्रमाः आयोज्यन्ते। प्रातःकाले प्रधानमन्त्री दिल्लीनगरस्य लालदुर्गे राष्ट्रध्वजस्य उत्थापनं कृत्वा राष्ट्रं सम्बोधयति।

अगस्तमासस्य १५ दिनाङ्कः अस्माकं राष्ट्रियपर्व अस्ति।