तितली 
चित्रपतङ्ग
Butterfly 


भृङ्गः एकः लघुः सुन्दरः प्राणी अस्ति।

भृङ्गः उड्डीयते। अस्य पंखाः अतीव मृदुः, वर्णयुक्ताः च भवन्ति । भृङ्गस्य षट् पादाः सन्ति । तस्य मुखं लघुकन्दम् अस्ति।

भृङ्गः उड्डीयते पुष्पेषु उपविशति च। सा स्वकन्दात् पुष्परसं पिबति ।

बालकाः भृङ्गान् बहु रोचन्ते। ते तं ग्रहीतुं तस्य पश्चात् धावन्ति।

सत्यं तित्ली उद्यानस्य राज्ञी अस्ति।