बगुला

बगुला


Heron


बगुला अतीव चतुरः पक्षी अस्ति।

बगुलस्य वर्णः शुक्लः भवति । अस्य तुण्डं लघु रक्तवर्णीयम् अस्ति । अस्य पादौ, कण्ठः, तुण्डः च दीर्घः भवति ।

बगुलस्य आहारः मत्स्यः अस्ति । अत एव सः नदीतीरे, सरसः, तडागस्य वा तीरे निवसति।

अतल्लीनजले स्थित्वा मत्स्यान् गृह्णाति ।

कुछ लोग बगुला को पाखंडी मानते हैं, अतः पाखण्डी पुरुष को 'बगुला भगत' भी कहा जाता है।