मोर
मयूरः
Peacock 


मयूरः एकः सुन्दरः पक्षी अस्ति। उद्यानेषु वनेषु च दृश्यते ।

मयूरस्य शरीरं दीर्घं भवति । तस्य कण्ठः नीलवर्णः अस्ति। तस्य शिरसि शिखा अस्ति। अस्य पक्षाः दीर्घाः, वर्णयुक्ताः च भवन्ति ।

मयूरः स्वभावतः साहसिकः आनन्दप्रियः च अस्ति । वर्षा तस्य प्रियः ऋतुः अस्ति ।

कृष्णाभ्रं दृष्ट्वा मयूरः हर्षेण कूर्दति । तस्मिन्नेव सुखे पक्षौ प्रसार्य नृत्यं आरभते ।

मयूरः धान्यं मृदुफलं कीटं वा खादति । मयूरः भारतस्य राष्ट्रियपक्षी अस्ति ।