कौआ 
काक
Crow


काकः अस्माकं प्रसिद्धः पक्षी अस्ति।

काकस्य वर्णः कृष्णः भवति । तस्य तुण्डः अतीव दृढः अस्ति। तस्य दृष्टिः अतीव तीक्ष्णा अस्ति।

मांसं रोटिकां च काकस्य प्रियं भोजनम् । सः मलिनानि वस्तूनि खादित्वा परिवेशं स्वच्छं करोति। पर्वते वा खिडकीयां वा उपविश्य 'काव-काओन' करोति।

काकः अतीव चतुरः पक्षी अस्ति। सः सर्वदा सावधानः भवति। किञ्चित् शब्दे सः दूरं गच्छति। काकवाक् दुर्ध्वन्यते तथापि काकः उपयोगी पक्षी।