छत्रपति शिवाजी 
Chatrapati Shivaji


छत्रपति शिवाजी महाराज हमारे देश के महान राजा थे।

शिवाजी का जन्म १६२७ तमे वर्षे अभवत् । तस्य पितुः नाम शाहाजी, मातुः नाम जीजाबाई आसीत् । तस्य गुरुस्य नाम दादाजी कोण्डेव आसीत् ।

शिवाजी बाल्यकालात् अतिवीरः साहसी च आसीत् । अन्यायस्य प्रति शिवाजी इत्यस्य महती द्वेषः आसीत् । सः बीजापुरस्य सेनापतिं अफजलखानम् अपराजितवान् । देहली-नगरस्य मुगल-सम्राट् औरङ्गजेब-इत्यनेन सह अपि युद्धम् अकरोत् । उन्होंने 'हिन्दवी स्वराज्य' की स्थापना की।

१६८० तमे वर्षे तस्य मृत्युः अभवत् ।