छुट्टी का दिन 
अवकाशदिनं
Chutti ka Din


बालकाः अवकाशदिनं बहु रोचन्ते।

अवकाशदिनेषु विद्यालयं गन्तुं अस्माभिः चिन्ता न कर्तव्या। वयं प्रातःकाले यावत् सुप्तवन्तः। तस्मिन् दिने वयं बहु क्रीडामः। वयं सर्वे मित्राणि क्रिकेटं वा कबड्डी वा क्रीडितुं भूमौ गच्छामः। वर्षाऋतौ वयं गृहे एव कैरोम्, कार्ड्स् वा वीडियो गेम्स् क्रीडामः।

अवकाशदिने माता निश्चितरूपेण किञ्चित् वा अन्यं वा व्यञ्जनं पचति। सायंकाले वयं भ्रमणार्थं गच्छामः। कदाचित् वयं मातापितृभिः सह सिनेमागृहं अपि गच्छामः।

वास्तवम् अवकाशदिवसः बहु मजा भवति।