सर्कस 
सर्कसम् 
Circus


अस्माकं नगरे प्रतिवर्षं दीपावली-अवकाशेषु सर्कसः भवति । अस्मिन् समये अहम् अपि मातापितृभिः सह 'लोटस् सर्कस' इति दर्शनार्थम् अगच्छम्।

सर्कसस्य तंबूतः बहिः टिकटग्राहिणां पङ्क्तिः आसीत् । क्रीडा आरभ्यत इति आसीत् । अहं त्रीणि टिकटानि आनयम्।

सर्कसस्य तंबूस्य अन्तः मधुरं संगीतं वादयति स्म। तदा एव क्रीडायाः आरम्भार्थं घण्टा ध्वनितवती। प्रथमं विचित्रवेषधारिणौ विदूषकौ प्रेक्षकाणां स्वागतं कृतवन्तौ । विदूषकाणां विचित्रं व्यङ्ग्यं दृष्ट्वा वयं बहु हसितवन्तः। तदा एकः श्वः आगतः। सः योग-शेष-गुणन-समस्यायाः सम्यक् समाधानं कृत्वा सर्वान् विस्मयितवान् ।

शंकरस्य पूजयित्वा वानरेण दर्शितम्। सर्वान् नमस्कृत्य गजः अश्वः च बहुविधानि च । सर्कसस्य बालिकाः प्रेक्षकान् स्विंग् कलाबाजीं दर्शयित्वा आनन्दितवन्तः।

ननु वयं सर्वे स्लिवरं दृष्ट्वा अतिप्रहृष्टाः अभवम ।