कुत्ता 
कुक्कुरः
Dog


श्वः पालतूपजीवी भवति। श्वस्य वर्णः श्वेतः, रक्तः, कृष्णः, पिडः वा भवति । तस्य दन्तनखानि तीक्ष्णानि सन्ति। सः अतीव द्रुतं धावति। कुक्कुरः कुक्कुरः इति उच्यते ।

श्वः शाकाहारी, शाकाहारी च अस्ति । सः रोटिकां मांसं च बहु रोचते।

एकः श्वः स्वामिनः गृहं रक्षति। श्वः अतीव प्रबलः घ्राणशक्तिः अस्ति, अतः अपराधिनां ग्रहणे पुलिसाय साहाय्यं करोति ।

श्वः बुद्धिमान् निष्ठावान् पशुः अस्ति।