बिल्ली 
मार्जारः
Cat


बिडालः एकः गृहस्थः पशुः अस्ति ।

बिडालः कृष्णः, श्वेतः, कृष्णः, बिन्दुयुक्तः वा भवति । तस्य सर्वशरीरेषु मृदुकेशाः सन्ति । बिडालानां मूंछाः भवन्ति । तस्य नेत्राणि वृत्तानि उज्ज्वलानि च सन्ति। बिडालः 'म्याऊ-म्याऊ' । सा रात्रौ अन्धकारे अपि द्रष्टुं शक्नोति।

बिडालः दुग्धं तण्डुलं च खादति। सा मूषकाणां मृगयाम् अपि करोति ।

बिडालस्य रूपं व्याघ्रस्य सदृशं भवति, अतः तत् विनोदेन 'व्याघ्रस्य मातुलः' इति उच्यते ।