घोड़ा
घोटकः
Horse


अश्वः पालतूपजीवी अस्ति।

अश्वः श्वेतवर्णः रक्तवर्णः कृष्णवर्णः वा भवति । तस्य शरीरं स्थूलं बलवन्तं च अस्ति। तस्य कण्ठे पुच्छे च दीर्घाः केशाः सन्ति । अश्वस्य बोली 'हिन्हिनान' इति उच्यते ।

तृणं चणं च गुडं च अश्वस्य प्रियं भोजनम् ।

अश्वः अतीव द्रुतं धावति। सः सवारीं कर्तुं सुलभः आगच्छति। रथेन टोङ्गेन वा शकटे वा कृष्यते । अश्वक्रीडा अपि सर्कस-क्रीडायां दर्शिताः सन्ति ।

अश्वः अतीव उपयोगी निष्ठावान् पशुः अस्ति।