बंदर
वानरः
Monkey 


वानरः एकः अद्वितीयः विनोदपूर्णः च पशुः अस्ति ।

वानराः बहुविधाः सन्ति । अधिकांशस्य वानराणां मुखं रक्तं कृष्णं वा भवति । वानरस्य पुच्छं दीर्घं भवति । तस्य अग्रपदाः अपि हस्तरूपेण कार्यं कुर्वन्ति ।

वानरः वृक्षे निवसति । सः प्रायः फलानि खादति। यदा सः अवसरं प्राप्नोति तदा सः जनानां गृहेभ्यः अन्नपानं च उद्धृत्य गच्छति।

वानरः बहु कूर्दति। मदारी वानरं नृत्यं करोति। वानर-कपि-क्रीडां दृष्ट्वा बालाः अतीव प्रसन्नाः भवन्ति ।