ऊँट
उष्ट्रः
Camel 


उष्ट्रः एकः विशालशरीरः पशुः अस्ति ।

उष्ट्रस्य शरीरं दीर्घं आकारयुक्तं च भवति । तस्य पृष्ठं मध्ये उन्नतम् अस्ति। यह उद्धृत भाग 'कुब्ज' कहते हैं। उष्ट्रपादाः गद्दीकृताः भवन्ति। उष्ट्रस्य बोली 'बलबलाना' इति उच्यते ।

उष्ट्राणां उपयोगः आरोहणार्थं भारवाहनार्थं च भवति । मरुस्थले मालवाहनार्थं च अयं पशुः अत्यन्तं उपयोगी भवति । अत एव उष्ट्रः 'मरुभूमिपोतम्' इति उच्यते ।