हाथी 
गज
Elephant 


गजस्य वर्णः कृष्णः भवति । तस्य नेत्राणि लघु तीक्ष्णानि च सन्ति। तस्य द्वौ दीर्घौ दन्तौ स्तः। तस्य कर्णौ सूप इव विशालाः सन्ति। तस्य पुच्छं ह्रस्वम् अस्ति। तस्य पादौ स्तम्भवत् स्थूलाः सन्ति।

गजस्य विशिष्टतमः भागः तस्य कण्डः भवति । वालुका तस्य नासिका तथा हस्तः । गजः वृक्षस्य पत्राणि उद्धृत्य खादति। गजाः इक्षुः, मधुराणि फलानि च बहु रोचन्ते ।

पालतू गजस्य उपयोगः सवारीयाः कृते भवति । भारोऽपि तेन वह्यते ।

गजाः बुद्धिमान् पशुषु गण्यन्ते ।