सिंह 
सिंहः
Lion


सिंहः वन्यः हिंसकः च पशुः अस्ति ।

सिंहस्य शरीरं दीर्घं दृढं च भवति । तस्य दन्तनखानि च अतितीक्ष्णानि सन्ति। तस्य पङ्गुः अतीव गुरुः भवति। तस्य कण्ठे स्थूलकेशाः सन्ति । ते 'माने' इति उच्यन्ते । तस्य पुच्छे केशगुच्छः अपि अस्ति । तस्य श्मश्रुः अपि अस्ति । तस्याः घोरं मुखं दृष्ट्वा सः भीतः भवति।

सिंहो बलवत्तमः पशूनां च बलवान् । सिंहः 'जङ्गलराजः' इति उच्यते ।