चूहा 
मूषकः
Mouse


मूषकः एकः लघुः पशुः अस्ति । सः अतीव दुष्टः अस्ति। मूषकस्य कृष्णकृष्णशरीरे लघुमृदुरोमाः सन्ति । तस्य नेत्राणि अतीव तीक्ष्णानि सन्ति। अस्य पुच्छं दीर्घं स्निग्धं च भवति । मूषकाणां मूंछाः अपि भवन्ति ।

मूषकः बिलेषु वा जनानां गृहेषु वा निवसति। सः धान्यं, रोटिकां, फलानि इत्यादीनि खादति। सः तीक्ष्णदन्तैः वस्त्राणि दंशति। मूषकः बिडालात् अतीव भीतः अस्ति।

चूहा 'गणपति का वहन' माना जाता है।