गिलहरी 
चिक्रोड
Squirrel


गिलहरी एकः लघुः सुन्दरः पशुः अस्ति ।

शृगालस्य पुच्छं दीर्घं रोमयुक्तं च भवति । अस्य नेत्राणि लघु वृत्तानि च भवन्ति । पृष्ठभागे त्रयः पट्टिकाः सन्ति ।

वृक्षे वसति श्वः । फलानि दंष्ट्वा भुङ्क्ते । अतिशीघ्रं वृक्षमवरोहति अवतरति च ।

गिलहरी अतीव भयङ्करः पशुः अस्ति । तस्य पृष्ठे पट्टिकाः रामस्य अङ्गुलिचिह्नानि जनाः मन्यन्ते ।