पालतू जानवर 
गृहस्थः पशुः
Pet Animal


वयं ये पशवः स्थापयितुं शक्नुमः ते 'पालतूपजीविनः' इति उच्यन्ते।

गो, वृषभ, महिष, अश्व, बक, उष्ट्र, मेष, श्व आदि पालतू पशु हैं। गज। शशादिवन्यपशवः, वानराः अपि पालिताः आसन् ।

गोमहिषी च बकश्च नो ददति क्षीरम् । गोस्य वत्सः 'वत्सः', महिषस्य बालकः 'पादः', बकस्य बालकः 'मेषः' इति उच्यते ।

कुक्कुरः कुक्कुरः इति उच्यते ।

वृषभाणां उपयोगः कृषिकार्यार्थं, शकटकर्षणार्थं च भवति । अश्वस्य उपयोगः सवाराय भवति । श्वः गृहस्य रक्षणं करोति। उष्ट्रः मरुभूमिषु परिवहनस्य उपयोगी साधनम् अस्ति । अत एव उष्ट्रः 'मरुभूमिपोतम्' इति उच्यते ।

एते पालतूपजीविनः अस्माकं सच्चा मित्राणि सन्ति।