केला 
कदल
Banana


कदलीफलं सस्तो अद्भुतं च फलम् ।

कदलीवृक्षः अतीव ऊर्ध्वः नास्ति। अस्य पत्राणि अतिविशालानि विस्तृतानि च भवन्ति । कदलीफलस्य अनेकविधाः सन्ति । एल्ची कदलीफलं लघु पीतवर्णं च भवति ।

पक्वं कदलीफलं मधुरं भोजनार्थं स्वादिष्टं च भवति। कदलीफलभोजनेन शरीरं दृढं भवति। कच्चा कदलीशाकं निर्मीयते । कच्चानि कदलीफलानि अपि निर्मीयन्ते ।

सत्यमेव कदलीफलं लोकप्रियं फलम् अस्ति ।