संतरा
नारङ्ग
Orange


नारङ्गं लोकप्रियं फलम् अस्ति । 'नारङ्ग' इत्यपि 'नारङ्ग' इति कथ्यते ।

तत्र नारङ्गवृक्षाः सन्ति । अपक्वं नारङ्गं हरितवर्णं भवति । अस्य वर्णः पच्यमानः पीतः भवति । पक्वनारङ्गानाम् अम्ल-मधुरः स्वादः भवति । नारङ्गस्य सुविविधतायाः मधुरः गन्धः अपि भवति ।

शिशिरऋतौ संतराणि प्रचुराणि भवन्ति । जनाः संतरेण रसम् पिबन्ति । नागपुर संतरा प्रसिद्ध हैं। नागपुरं 'नारङ्गनगरम्' इति प्रसिद्धम् अस्ति ।