अंगूर 
द्राक्षा
Grapes


द्राक्षाफलम् अतीव लोकप्रियम् अस्ति ।

द्राक्षाफलं लघु रसयुक्तं च भवति । द्राक्षाफलानां समूहाः भवन्ति । एते समूहाः बेलस्य उपरि दृश्यन्ते । द्राक्षावेलं प्रचुरं प्रसरति।

द्राक्षाफलानां बहुविधाः सन्ति । हरितकृष्णवर्णीयं द्राक्षाफलं अधिकं भवति। द्राक्षाफलं खाद्यते । द्राक्षाफलस्य सिरपः अतीव स्वादिष्टः भवति ।

शुष्कं द्राक्षाफलं 'किमिशम्' इति उच्यते ।