आम
आमः
Mango


आम्रं भारतस्य प्रसिद्धं फलम् अस्ति । ग्रीष्मकाले पक्वं भवति ।

आमस्य अनेकाः प्रजातयः सन्ति- हपुस्, लङ्गरा, राजपुरी, केसर इत्यादयः । रत्नागिरी, देवगढ़ के हपुस आमों का स्वाद बड़ा होता है।

कच्चा आमः हरितः अम्लः च भवति । कच्चा आमस्य चटनी भवति । अस्य अचारः अपि भवति । पक्वाम्रः पीतवर्णः भवति । पक्वम् आमं खादितुम् अतीव स्वादिष्टं दृश्यते। बालकाः आमस्य रसः बहु रोचन्ते।

आमरः खलु फलानां राजा अस्ति।