बरगद 
वटः
Bargad ka Ped


वटः प्रसिद्धः वृक्षः अस्ति ।

वटस्य परिमाणं बहु विशालं भवति। अस्य काण्डं स्थूलम् अस्ति । तस्य पत्राणि स्थूलानि स्निग्धानि दीर्घवृत्तानि च । वटस्य मूलं गभीरं भूमिं गच्छति। वटशाखाभ्यः मूला अपि निर्गच्छन्ति । एते लम्बमानमूलानि 'वायुमूलानि' इति उच्यन्ते ।

वटफलानि लघु आकारेण भवन्ति । अस्य दुग्धं औषधार्थं प्रयुज्यते । वटच्छाया महासुखं ददाति।

बण्यानस्य दीर्घायुः भवति। शतशः वर्षाणि पुरातनाः वटाः अपि लोके दृश्यन्ते ।