पीपल 
पीपलः
Pipal ka Ped


पीपलः अस्माकं प्रसिद्धः वृक्षः अस्ति।

पीपलवृक्षः विशालः, ऊर्ध्वः, स्थूलः च भवति । अस्य पत्राणि त्रिकोण-गोलानि भवन्ति । अस्य पत्राणि सर्वदा चलन्ति।

हरितः पीपलवृक्षः अतीव सुन्दरः दृश्यते। अस्य छाया ग्रीष्मकाले अतीव सुखदः भवति । शीतलदिनेषु पीपलपत्राणि पतन्ति ।

पीपलः पवित्रवृक्षः इति मन्यते । जनाः पीपलस्य पूजां कुर्वन्ति।