नीम
नीमवृक्षः
Neem ka ped


नीम अस्माकं प्रसिद्धः वृक्षः अस्ति।

नीमवृक्षः सर्वत्र दृश्यते। सघनः छायायुक्तः च भवति । नीमस्य पत्राणि आराकाराः भवन्ति । तस्य प्रत्येकं भागं कटुः भवति।

नीम एक चिकित्सा वृक्ष है। तस्य पत्रफलवल्कलाभ्यां औषधानि भवन्ति । नीम दांत दन्त स्वस्थ रखते हैं। अस्य छाया शीतलम् अस्ति।

नीमस्य कटुत्वं तस्य गुणः ।