वृक्षों के लाभ
वृक्षों के लाभ
Vriksho ke Labh


अस्माकं जीवने वृक्षाणां महत्त्वं महत् अस्ति। वृक्षाः पृथिवीमातुः प्रियाः पुत्राः सन्ति।

वृक्षाः अस्माकं बहु उपयोगिनो भवन्ति। वयं वृक्षेभ्यः काष्ठं प्राप्नुमः। छत, द्वार, खिडकी, कुर्सी, मेज आदि वस्तूनि काष्ठेन निर्मिताः भवन्ति । गन्धः वृक्षाणां पुष्पेभ्यः आगच्छति। बहुवृक्षाणां मूलवल्कलपर्णाभ्यां औषधानि भवन्ति ।

वयं वृक्षेभ्यः उत्तमं फलं प्राप्नुमः। फलानि खादनेन शरीरं स्वस्थं भवति । वृक्षाणां छाया ग्रीष्मकाले महत्सुखं ददाति।

सत्यमेव वृक्षाः अस्माकं सच्चिदानन्दमित्राणि सन्ति। तासां रक्षणं, परिपालनं च कर्तव्यम्।