दशहरा
Dussehra Festival


दशहरा अस्माकं देशस्य प्रसिद्धः उत्सवः अस्ति। इसे 'विजयदशमी' भी कहते हैं।

आश्विनमासस्य उज्ज्वलस्यार्धस्य दशम्यां दशम्यां दशहरा आचर्यते । अस्मिन् दिने भगवान् रामेण रावणं हत्वा इति कथ्यते ।

अत एव दशहरादिने रावणप्रतिमाः दह्यन्ते । केषुचित् स्थानेषु अस्मिन् दिने कलिमातेः शोभायात्रा अपि निर्गच्छति ।

दशहरादिने जनाः स्वगृहस्य, दुकानस्य च द्वारेषु टोरं बध्नन्ति ।

जनाः दशहराम् अतीव शुभदिनम् इति मन्यन्ते ।