रक्षाबंधन
रक्षाबन्धनम्
Rakshabandhan


रक्षाबन्धनं भ्रातृभगिनीयोः प्रेम्णः पर्वम् अस्ति ।

अयं पर्व सावनमासस्य पूनमदिने आचर्यते । अस्मिन् दिने भ्रातरः भगिन्यश्च नूतनानि वस्त्राणि धारयन्ति। भगिनी भ्रातुः ललाटे टीका स्थापयति। सा भ्रात्रा सह राखीं बद्ध्वा मिष्टान्नं भोजयति । भ्राता भगिन्यै उपहारं ददाति।

गुजरात में रक्षाबंधन को 'बालेव' कहा जाता है। महाराष्ट्र में इसे 'नारियल पूर्णिमा' कहा जाता है।

सत्यमेव रक्षाबन्धनम् एकः अद्वितीयः उत्सवः अस्ति।