ईद 
Eid


मुस्लिम-भ्रातरः एकस्मिन् वर्षे त्रीणि ईदानि आचरन्ति - रमजान-ईदः, बकरी-ईद-बकरीदः, ईद-ए-मिलादः च।

रमजान-मासस्य समाप्तेः समये रमजान-ईदः आचर्यते । हजरत इस्माइल यज्ञस्य स्मृतौ बकरी ईद इति उत्सवः । हजरत मुहम्मदस्य जन्मदिवसम् आचरितुं ईद-ए-मिलाद् आचर्यते ।

सर्वे मुस्लिमजनाः महता उत्साहेन ईद-उत्सवम् आचरन्ति। ईददिने ते नूतनानि वस्त्राणि धारयन्ति, मस्जिदेषु नमाजं च कुर्वन्ति । प्रार्थनायाः अनन्तरं ते परस्परं आलिंगयन्ति। ते परस्परं 'ईद-मुबारक' इति वदन्ति। ईददिने मधुरं सेवाया खादितुं प्रचलति। गृहम् आगच्छन्तीनां मित्राणां बन्धुजनानाञ्च मधुरं वर्मिसेल् अपि खाद्यते । अस्मिन् दिने जनाः दानं धर्मं च कुर्वन्ति ।

ननु ईदः भ्रातृत्वस्य अद्वितीयः उत्सवः अस्ति।