पिपिलिकान् 
Chinti


पिपीलिकां कः न जानाति ? पृथिव्यां सर्वत्र दृश्यते । पिपीलिकानां लक्षशः सहस्राणि वसन्ति ।

पिपीलिकानां वर्णः रक्तवर्णः कृष्णवर्णः वा भवति । केचन पिपीलिकाः अतीव लघु, केचन बृहत् भवन्ति। पिपीलिकानां षट् पादौ भवन्ति।

पिपीलिकाः बिलेषु निवसन्ति। बिले पिपीलिकानां परीनिवासः अस्ति। प्रत्येकं पिपीलिकानां समूहे एकः राज्ञी भवति । सर्वे पिपीलिकाः राज्ञ्याः आदेशं पालयन्ति।

पिपीलिकाः मधुराणि वस्तूनि प्रेम्णा पश्यन्ति। शर्करा वा अन्नस्य धान्यं वा वहन्ति । पिपीलिकाः सर्वदा भविष्याय भोजनसंग्रहकार्यं कुर्वन्ति ।

पिपीलिकाः अस्मान् परस्परं प्रेम्णा जीवितुं शिक्षयन्ति।