उलूक 
Owl


लोके पक्षिणः विविधाः सन्ति । उलूकः सर्वेषु विचित्रः पक्षी अस्ति। केचन जनाः अशुभं पक्षिणं मन्यन्ते ।

उलूकाः प्रायः क्षेत्रेषु, कोष्ठेषु, उद्यानेषु वा भग्नावशेषेषु वा निवसन्ति ।

उलूकाः अपि वृक्षगुहासु गुहासु च निवसन्ति ।

उलूकस्य शिरः गोलम् अस्ति। तस्य नेत्राणि अपि वृत्तानि सन्ति। तस्य नेत्रेषु आश्चर्यजनकशक्तिः अस्ति। सः रात्रौ अन्धकारे अपि द्रष्टुं शक्नोति। तस्य कर्णौ अति उच्चैः भवति। सः शब्दं न कृत्वा स्वशिकारस्य उपरि आक्रमणं करोति। अत एव 'उड्डयनबिडालम्' इति अपि उच्यते ।

उलूकाः हन्ति खादन्ति च ये सस्यानां क्षतिं कुर्वन्ति, यथा मूषिकाः, गिलहरीः च । अत एव उलूकः कृषकाणां मित्रम् अस्ति।