पक्षी 
Bird

पक्षी लघुः सुन्दरः च अस्ति । सः 'स्पैरो' इति अपि उच्यते । सा सर्वत्र दृश्यते ।

पक्षिणः शरीरम् अतीव लघु भवति । सा अतीव चपलः अस्ति। सा एकस्मिन् स्थाने चिरं स्थातुं न शक्नोति। सा प्रायः कूर्दति, उड्डीयते च।

अस्य पक्षिणः शरीरे श्वेतपट्टिकाः सन्ति । अस्य उदरभागः श्वेतवर्णीयः भवति । अस्य द्वौ पादौ द्वौ नेत्रौ च भवति ।

पक्षी धान्यकणानि खादति। कतिपयानि धान्यानि चर्वित्वा सा त्वरया उड्डीयते ।

वास्तवम्, पक्षी अतीव प्रियः दृश्यते।