वर्षा ऋतु
वर्षा ऋतु
Varsha Ritu


वर्षा ऋतुः अतीव सुखदः ऋतुः भवति ।

ग्रीष्मकालस्य अनन्तरं वर्षाऋतुः आगच्छति। आषाढः सावनः भादोऽश्विनश्चैव चत्वारः वृष्टिः ।

वर्षाऋतौ मेघाः गर्जन्ति। विद्युत् ज्वलति। अथ वर्षति । वर्षाजलस्य सिञ्चनशब्दः अतीव सुन्दरः अस्ति। परितः हरितत्वं वर्तते। वृक्षाः वनस्पतयः च हरिताः भवन्ति । उद्यानेषु मयूरा नृत्यन्ति कोकिला नृत्यन्ति च । कृषकाः कृषिकार्ये व्यस्ताः भवन्ति।

वर्षाजलात् नद्यः, धाराः, तडागाः, कूपाः, पोखराः इत्यादयः प्रसृताः भवन्ति ।

वर्षाऋतुः मम बहु रोचते।