मेरा गाँव 
मम ग्रामः 
Mera Gaon


मम ग्रामस्य नाम सीतापुरम् अस्ति। अस्य ग्रामस्य जनसंख्या प्रायः सहस्रं भवति । मम ग्रामे बृहत्तमः निवासः कृषकाणां अस्ति। कृषकाणां अतिरिक्तं बनिया, लोहारः, काष्ठकारः, धोतकः, दर्जी इत्यादयः अपि मम ग्रामे निवसन्ति।

कतिपयवर्षेभ्यः पूर्वं ग्रामस्य जनाः मिलित्वा शतशः रोपिताः आसन् । अद्य ते वर्धिताः। तेषां कारणेन समग्रः ग्रामः हरितः सुन्दरः च दृश्यते।

मम ग्रामे अपि कानिचन दुकानानि सन्ति। ग्रामविद्यालये सप्तमस्तरपर्यन्तं शिक्षा भवति। अस्मिन् ग्रामे औषधालयः, डाकघरः अपि अस्ति । डाकघरस्य समीपे ग्रामपञ्चायतभवनं अस्ति । मम ग्रामस्य पगोडा अतीव प्रसिद्धः अस्ति। तत्र प्रतिवर्षं शिवरात्रि-उत्सवे मेला भवति । मम ग्रामस्य जनाः अतीव परिश्रमिणः सन्ति। ते सर्वे मिलित्वा निवसन्ति।

सत्यमेव मम ग्रामः आदर्शग्रामः अस्ति।