मेरा देश भारत 
मम देशः भारत 
Mera Desh Bharat


भारतं मम देशः मातृभूमिः। हिन्दुस्थानं भारतस्य अपरं नाम । आङ्ग्लभाषायां 'भारतम्' इति कथ्यते । इदं महत् राष्ट्रम् अस्ति। अत्र भिन्न-भिन्न-धर्म-जनाः एकत्र निवसन्ति । अत्र बहवः भाषाः भाष्यन्ते ।

भारतस्य उत्तरदिशि हिमालयपर्वताः, दक्षिणे हिन्दमहासागरः, पूर्वदिशि बङ्गालखातेः, पश्चिमे अरबसागरः च अस्ति । गंगा, यमुना, ब्रह्मपुत्र, गोदावरी, कृष्ण, नर्मदा, कावेरी आदि नदियाँ इस देश को हरियाली रखती हैं। अस्माकं कश्मीरः 'पृथिव्यां स्वर्गः' इति मन्यते ।

देहली भारतस्य राजधानी अस्ति । देहलीतः विहाय अस्मिन् देशे मुम्बई, कोलकाता, चेन्नई, अहमदाबाद, बेङ्गलूरु इत्यादीनि अनेकानि महानगराणि सन्ति । भारते ताजमहलः, कुतुबमीनारः, अजन्ता-एलोरा-गुहाः, दक्षिणमन्दिराणि इत्यादीनि दर्शनीयानि सन्ति । भारते गोवा, माउण्ट् अबू, शिमला इत्यादीनि अनेकानि पर्यटनस्थलानि सन्ति । भारत की राष्ट्रभाषा हिन्दी है।

भारतं विश्वस्य बृहत्तमः लोकतन्त्रदेशः अस्ति । अद्य भारतं प्रत्येकं क्षेत्रे प्रगतेः मञ्चं स्थापयति। अहं स्वदेशे गर्वितः अस्मि।