मैं डॉक्टर बनना चाहता हूँ 
अहं वैद्यः भवितुम् इच्छामि 
Me Doctor Banna Chahta hu 


निया-नगरे जनाः भिन्न-भिन्न-प्रकारस्य व्यापारं कुर्वन्ति । कश्चन कृषकः अस्ति। केचन व्यापारिनः, केचन अभियंताः। मया निश्चयः कृतः यत् अहं वृद्धः भविष्यामि तदा अहं वैद्यः भविष्यामि।

जीवने धनस्य महत्त्वम् अतीव भवति। परन्तु अहं केवलं धनं अर्जयितुं वैद्यः भवितुम् न इच्छामि। अहं वैद्यः भूत्वा निर्धनानाम् सेवां करिष्यामि। अहं रोगिणां दुःखदश्रुः स्मितरूपेण परिणमयिष्यामि। अहं ग्रामेषु गत्वा रोगनिवृत्तिशिबिराणां आयोजनं करिष्यामि। अहं शिबिरं आगच्छन्तः रोगिणः निःशुल्कं चिकित्सां करिष्यामि।

वैद्यत्वेन अपि अहं सरलः भविष्यामि। अहं जनान् यथार्थजीवनस्य मार्गं दर्शयिष्यामि। अहं वृत्तपत्रेषु एतादृशान् लेखान् लिखिष्यामि, पठित्वा ये जनाः रोगान् परिहरितुं प्रयतन्ते।

अहं सम्यक् वैद्यः भवितुम् इच्छामि।