मेरी माँ  
मम माता
Meri Maa


मम माता सरलमहिला अस्ति। सा प्रातःकाले उत्तिष्ठति। सा स्नानं कृत्वा प्रतिदिनं पूजां करोति। पश्चात् सा मां मम अनुजं च प्रेम्णा जागृयति।

अत्र वयं विद्यालयाय सज्जाः भवेम तत्र माता अस्माकं कृते प्रातःभोजनं सज्जीकरोति। मम्मया हस्तेन निर्मितं उष्णं प्रातःभोजनं मम बहु रोचते।

मम माता गृहे सर्वं सम्यक् धारयति। तेषां कारणात् अस्माकं गृहं सर्वदा सुव्यवस्थितं व्यवस्थितं च भवति। मम माता सर्वेषु गृहकार्येषु कुशला अस्ति। सा सिवने, बुनने च प्रवीणा अस्ति । सः बहुशिक्षितः नास्ति, परन्तु लेखाशास्त्रे निपुणः अस्ति । सा प्रतिवेशिनः अपि साहाय्यं करोति। मम मित्रैः सह तस्य व्यवहारः अपि स्नेहपूर्णः आसीत् ।

सत्यं मम माता स्नेहस्य प्रतिमा अस्ति। सर्वे मम मातुः स्तुतिं कुर्वन्ति।