मेरा खेत 
मम कृषिक्षेत्रम्
Mera Khet


अहं ग्रामे निवसति। मम पिता कृषकः अस्ति। ग्रामस्य समीपे अस्माकं कृषिक्षेत्रम् अस्ति। अस्माकं कृषिक्षेत्रं विशालम् अस्ति। परितः कण्टकवेष्टनम् अस्ति । अस्माकं कृषिक्षेत्रे एकः कूपः अस्ति। अस्य जलं क्षेत्रस्य सिञ्चनार्थं प्रयुज्यते ।

कृषिक्षेत्रस्य विशाले भागे धान्यानि उत्पाद्यन्ते । शेषे भागे आलू, मरिच, धनिया इत्यादयः उत्पाद्यन्ते ।

कृषिक्षेत्रे एकः मञ्चः अस्ति । तस्मिन् उपविश्य वयं क्षेत्रस्य रक्षणं कुर्मः। अहं मम कृषिक्षेत्रं बहु रोचयामि।