मेरा शहर – मुंबई
मुम्बई - मम नगरम्
Mera Shaher Mumbai


अहं मुम्बईनगरे निवसति। मुम्बई महाराष्ट्रराज्यस्य राजधानी अस्ति । एतत् नगरं अरबसागरस्य तीरे स्थितम् अस्ति । मुम्बई 'भारतस्य पश्चिमद्वारम्' इति उच्यते । भारतस्य प्रत्येकस्य प्रान्तस्य जनाः अत्र निवसन्ति । अत एव मुम्बई-नगरं 'पञ्चराङ्गी-नगरम्' इति अपि प्रसिद्धम् अस्ति ।

मुम्बई एकं अद्भुतं नगरम् अस्ति। अत्र विलासपूर्णानि भवनानि सन्ति । अत्र एकादशाधिकं सिनेमाभवनं, होटेल् च अस्ति । भारतस्य सर्वासाम् भाषाणां विद्यालयाः सन्ति । अत्र महाविद्यालयाः अपि बहुसंख्याकाः सन्ति । अत्र महाराष्ट्रसर्वकारस्य विशालः सचिवालयः अस्ति ।

मुम्बईनगरे रानीबागः, गेटवे आफ् इण्डिया, हैङ्गिंग् गार्डन्, म्यूजियम, नेशनल् पार्क इत्यादीनि अनेकानि भ्रमणस्थानानि सन्ति । वस्त्र-धातु-विद्युत्-उपकरण-आदीनां बृहत्-विपणयः सन्ति । अत्र सर्वत्र जनसमूहाः दृश्यन्ते ।

मुम्बई-नगरस्य जनसंख्या प्रायः एककोटिः अस्ति । सत्यमेव मुम्बई-नगरं सम्पूर्णे विश्वे प्रसिद्धं नगरम् अस्ति ।