चिड़ियाघर की सैर

चिड़ियाघर भ्रमण 

Chidiya Ghar ki Sair 


गत रविवासरे अहं मित्रैः सह चिडियाघरं द्रष्टुं गतः।

चिडियाघरः नगरस्य मध्ये अस्ति । तद्बहिः घटाः भेलपुरीफलशर्बतानि च । बहवः हॉकर्-जनाः स्वस्य माल-विक्रयणार्थं कोलाहलं कुर्वन्ति स्म ।

चिडियाघरस्य अन्तः निर्मिताः बहवः पञ्जराः, जालगृहाणि च आसन् । सिंहः वनराजः पञ्जरे गर्जति स्म । द्वितीये पञ्जरे व्याघ्रः ललितं गच्छति स्म । एकस्मिन् जालगृहे मृगाः धावन्ति स्म। वानरपञ्जरस्य बहिः बालसमूहः महती आसीत् । वानराणां विनोदपूर्णानि व्यङ्ग्यं दृष्ट्वा तेभ्यः मूंगफली, कदलीफलम् इत्यादीनि पोषयन्तः प्रसन्नाः भवन्ति स्म।

मृगशालायां शशः, गजः, उष्ट्रः, जिराफः, शृगालः, गैण्डः, मकरः इत्यादयः पशवः अपि आसन् । तत्र वयं विविधाः पक्षिणः दृष्टवन्तः, तेषु बहुविधाः शुकाः आसन् । काचपेटिकासु विचित्रमत्स्याः अपि आसन् ।

सत्यमेव वयं चिडियाघरं दृष्ट्वा अतीव प्रसन्नाः अभवम।