छुट्टी का दिन 

अवकाशदिनं
Chutti Ka Din


बालकाः अवकाशदिनं बहु रोचन्ते।

अस्मिन् दिने विद्यालयः बन्दः एव अस्ति। अवकाशदिनेषु अहं विलम्बपर्यन्तं निद्रामि। माता पूर्वं स्नानं कर्तुं वदति, परन्तु पूर्वं स्नानस्य इच्छा नास्ति। स्नात्वा अहं प्रातःभोजनेन सह क्षीरस्य काचम् पिबामि। ततः किञ्चित्कालं यावत् टीवी अहं विद्यालये दत्तं गृहकार्यं पश्यामि, करोमि च। ततः भोजनस्य समयः अस्ति। भोजनानन्तरं वयं भ्रातरः भगिन्यः च कैरोमक्रीडां कुर्मः। तावत् सन्ध्या भवति ।

सायंकाले पापा अस्मान् भ्रमणार्थं नयति। कदाचित् वयं सिनेमागृहं गच्छामः, बन्धुजनं वा द्रष्टुं गच्छामः। कदाचित् अहं मित्राणि आहूय तेषां गृहं गच्छामि वा। वयं बहु क्रीडामः विनोदं च कुर्मः।

भोजनं कृत्वा वयं भ्रातरः भगिन्यः किञ्चित्कालं यावत् अध्ययनं कुर्मः। तदा अहं कदा निद्रां गच्छामि इति न जानामि।