समय का महत्त्व
कालस्य महत्त्वम्
Samay Ka Mahatva



कालः अतीव बहुमूल्यः अस्ति। नष्टं धनं प्राप्तुं शक्यते, परन्तु यः समयः व्यतीतः सः कदापि प्रत्यागन्तुं न शक्यते । अतः धनात् कालो मूल्यवान् अधिकः अस्ति।

मानवजीवने कालः अतीव महत्त्वपूर्णः अस्ति। वैज्ञानिकाः एकैकशः रात्रौ दिवा च नूतनाः आविष्काराः कृतवन्तः। तेषां कारणेन एव अद्य अस्माकं विद्युत्, दूरभाषः, विमानं, रेडियो, टीवी, कम्प्यूटर इत्यादीनि प्राप्तानि। लेखकों ने समय का सदुपयोग करके अच्छी पुस्तकें लिखी है तथा कवियों ने सस्सी कविताएं लिखी हैं। महात्मा गांधी, जवाहरलाल नेहरू, सरदार वल्लभ भाई पटेल, लोकमान्य तिलक आदि नेताओं ने एक-एक पल का सदुपयोग किया, तब ही हमें स्वतंत्रता मिली।

अस्माभिः अस्माकं सर्वं कार्यं समये एव कर्तव्यम्। यदि वयं समयं व्यययामः तर्हि अस्माकं जीवनमपि व्यर्थं भविष्यति। अत एव आलस्यं त्यक्त्वा कर्तव्यं कर्तुं आरभेम। वयं केवलं समयस्य सदुपयोगं कृत्वा एव स्वजीवनं सफलं कर्तुं शक्नुमः।