दूरदर्शन
Doordarshan


दूरदर्शनं विज्ञानस्य एकः अद्वितीयः आविष्कारः अस्ति। अद्य दूरदर्शनं गृहस्थं नाम जातम्।

दूरदर्शन पर विभिन्न प्रकार के कार्यक्रम देखते हैं। दूरदर्शने वयं देशविदेशानां समाचारान् शृणोमः। वार्ताभिः सह घटनाः अपि दृश्यन्ते । दूरदर्शने वयं नाटकानि, चलचित्राणि, धारावाहिकानि च पश्यामः। क्रिकेट्, फुटबॉल, टेनिस् इत्यादीनां मेलनानां प्रसारणं दूरदर्शनेन प्रत्यक्षं भवति । एतेन वयं गृहे उपविश्य एतानि मेलनानि आनन्दयितुं शक्नुमः। दूरदर्शन पर कृषि एवं ग्रामीण जीवन से सम्बन्धित विशेष कार्यक्रम प्रसारित होते हैं।

दूरदर्शनस्य शैक्षिकादिकार्यक्रमेषु अस्माकं ज्ञानं वर्धते। दूरदर्शनं अस्मान् बहु मनोरञ्जयति। दूरदर्शनस्य विज्ञापनेभ्यः बहु सूचनाः प्राप्नुमः।

परन्तु दूरदर्शनं द्रष्टुं बहुकालं न व्यतीतव्यम्।