होली
Holi


अस्माकं देशे बहवः उत्सवाः आचर्यन्ते। तेषु सर्वेषु वर्णोत्सवः होली मे अतिप्रिया। फागुनमासस्य पूनमदिने होलीपर्व आचर्यते ।

होली वसन्तस्य रङ्गिणी उत्सवः अस्ति। फागुने गाने ये होली गीत 'फग' कहते हैं। फागुनमासस्य आरम्भमात्रेण चरणाः आरभ्यन्ते । ढोलक-मञ्जिराणां सङ्गीतेन सह एतत् गीतं श्रोतुं महती मजा भवति।

होली परस्पर प्रेम का पर्व है। द्विदिनस्य पर्व अस्ति । सायंकाले प्रथमे दिने होली दहनं प्रचलति । होलीदाहेन सह परस्परं युद्धानि, युद्धानि च दहन्ति इति मन्यते । होली के दाह से वातावरण शुद्ध होता है।

होली का द्वितीय दिनं 'धुलेन्दी' इति कथ्यते ।धुलेन्दी वर्णानां दिवसः । अस्मिन् दिने लघु-बृहत्-जनाः प्रातःकाले परस्परं वर्ण-सिञ्चनार्थं बहिः गच्छन्ति । अबीर-गुलालेन जनाः आर्द्राः भवन्ति।होली के वर्णेषु सर्वे अन्तःकरणम् अंत भवति ।

सत्यमेव होलीपर्व अस्मान् आनन्दस्य एकतायाः च सन्देशं ददाति।