मेरी प्रिय सहेली 
मम प्रियसखी
Meri Priya Saheli


विद्यालये मम बहवः मित्राणि सन्ति। अनिलः सर्वेषु मम प्रियः मित्रः अस्ति। सः मम कक्षायां पठति। वयं द्वौ एकत्र विद्यालयं गच्छामः, एकत्र गृहं प्रति आगच्छामः। वयं प्रतिदिनं मिलित्वा अध्ययनं कुर्मः।

अनिलः अतीव सुन्दरः बालकः अस्ति। सः सर्वदा शुचिः भवति। सः अध्ययने द्रुतगतिः अस्ति। क्रीडासु अपि सः अग्रणीः अस्ति । सः अस्माकं वर्गस्य निरीक्षकः अस्ति। वर्गे सर्वे बालकाः तं प्रेम्णा पश्यन्ति। सर्वाचार्याणां च प्रियः छात्रः ।

अनिलः कदापि कस्यचित् सह कलहं न करोति। सः अधिकतया सह मिलति। सः सर्वदा अन्येषां साहाय्यं करोति। अनिल इव मित्रं प्राप्य अहं स्वं भाग्यशाली मन्ये।